वांछित मन्त्र चुनें

तं त्वा॒ विप्रा॑ वचो॒विद॒: परि॑ ष्कृण्वन्ति वे॒धस॑: । सं त्वा॑ मृजन्त्या॒यव॑: ॥

अंग्रेज़ी लिप्यंतरण

taṁ tvā viprā vacovidaḥ pari ṣkṛṇvanti vedhasaḥ | saṁ tvā mṛjanty āyavaḥ ||

पद पाठ

तम् । त्वा॒ । विप्राः॑ । व॒चः॒ऽविदः॑ । परि॑ । कृ॒ण्व॒न्ति॒ । वे॒धसः॑ । सम् । त्वा॒ । मृ॒ज॒न्ति॒ । आ॒यवः॑ ॥ ९.६४.२३

ऋग्वेद » मण्डल:9» सूक्त:64» मन्त्र:23 | अष्टक:7» अध्याय:1» वर्ग:40» मन्त्र:3 | मण्डल:9» अनुवाक:3» मन्त्र:23


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे परमात्मन् ! (तं त्वा) उक्त गुणसम्पन्न आपको (वचोविदो विप्राः) वेदवाणी जाननेवाले मेधावी लोग (परिष्कृण्वन्ति) वर्णन करते हैं और (वेधस आयवः) कर्मकाण्डी लोग (त्वा) आपको (संमृजन्ति) ध्यानविषय करते हैं ॥२३॥
भावार्थभाषाः - जो लोग कर्मयोगी हैं तथा योगसाधनरूपी कर्मों द्वारा परमात्मा को अपने ध्यान का विषय बनाते हैं, वे परमात्मा के साक्षात्कार को प्राप्त होते हैं, अन्य नहीं ॥२३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे जगदीश्वर ! (तं त्वा) उक्तगुणसम्पन्नं त्वां (वचोविदः) वेदज्ञाः (विप्राः) मेधाविनः (परिष्कृण्वन्ति) वर्णयन्ति। अथ च (वेधस आयवः) कर्मकाण्डिनो जनाः (त्वा) त्वां (सम्मृजन्ति) ध्यानविषयं कुर्वन्ति ॥२३॥